Home [PC 14] paṭhamasenāsanasikkhāpadaṃ Feedback

PC 14 paṭhamasenāsanasikkhāpadaṃ

yo pana bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto n'eva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.



yo pana bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto n'eva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.
pāḷi pos grammar case meaning meaning_lit root base construction compound_type compound_construction
yo pron masc nom sg of ya whichever, whoever
pana ind then, now, so, but
bhikkhu noun masc nom sg, from bhikkhati, comp monk, monastic beggar, mendicant √bhikkh (beg) √bhikkh + u
saṅghikaṃ adj masc acc sg of saṅghika belonging to the community related to community √ghaṭ (join together) saṃ + √ghaṭ + a + ika
mañcaṃ noun masc acc sg of mañca bed, couch
ind conj or, either or
pīṭhaṃ noun nt acc sg of pīṭha chair
ind conj or, either or
bhisiṃ fem fem acc sg of bhisi cushion, pillow, mattress
ind conj or, either or
kocchaṃ nt nt acc sg of koccha wickerwork stool, cane chair
ind conj or, either or
ajjhokāse noun masc loc sg of ajjhokāsa in the open air, outside √kās (shine) adhi + ava + √kās + a
santharitvā abs abs of santharati having placed out having spread out √thar (spread, expand) saṃ + √thar + itvā
ind conj or, either or
santharāpetvā abs abs of santharāpeti having caused to place out having caused to spread out √thar (spread, expand) √thar + āpe > tharāpe saṃ + tharāpe + itvā
ind conj or, either or
taṃ pron masc/fem/nt acc sg of ta that
pakkamanto prp masc nom sg of pakkamanta leaving, going away going forward √kam (go) √kam + a > kama pa + kama + nta
neva comp sandhi, ind + ind neither na + eva
- na ind neg not
- eva ind emph just, only
uddhareyya verb opt 3rd sg of uddharati he would remove carry up √dhar (hold, carry) √dhar + a ud + dhara + ti
na ind neg not
uddharāpeyya verb opt 3rd sg of uddharāpeti he would cause to remove he cause to carry up √dhar (hold, carry) √dhar + āpe > dharāpe ud + dharāpe + ti
anāpucchaṃ prp prp of na + āpucchati not informing, not taking leave not asking √pucch (ask) √pucch + a > puccha na + ā + puccha + nta
ind conj or, either or
gaccheyya verb opt 3rd sg of gacchati he would go away √gam (go) √gam + a > gaccha (irreg) gaccha + ti
pācittiyaṃ noun nt nom sg of pācittiya +loc offence requiring confession, offence involving expiation


Home